आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
दिनांक: 06/09/2021
अध्यायः गोदोहनम्
कक्षा: 9
विषय: संस्कृत
Topic: भाग - 2
विद्यार्थी का नाम:
प्रश्न 1 कुम्भकारः किं करोति ?
उत्तर 1 कुम्भकारः घटान् रचयति
प्रश्न 2 कुम्भकारः कति घटान् इच्छति ?
उत्तर 2 चन्दन: पच्चदश घटान् इचछति
प्रश्न 3 "विक्रीय" इति पदस्य हिन्दीभाषायां अर्थः कः अस्ति ?
उत्तर 3 बेचना
प्रश्न 4 कुम्भकारस्य नाम किम् अस्ति ?
उत्तर 4 कुम्भकारस्य नाम देवेश: अस्ति
प्रश्न 5 "नमस्करोमि इति पदस्य संधि विच्छेदः कुरु ।
उत्तर 5 नम:+करोमि
1 टिप्पणियाँ
LAERN CULB GOOD
जवाब देंहटाएं