आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
कक्षा - दशमी
विषयः - संस्कृतम् (शेमुषी)
दिनांक: - 06 सितम्बर 2021
अध्यायः- द्वितीयः पाठः (बुद्धिर्बलवती सदा)
शीर्षक:-बुद्धिमत्याः विजयः (भाग -3)
प्रश्नः -१ कं दुरात् दृष्ट्वा बुद्धिमती चिन्तितवती ?
उत्तरम् - व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती
प्रश्नः-२ व्याघ्रः कस्मात् बिभेति ?
उत्तर - व्याघ्रः मानुषात् बिभेति ?
प्रश्नः-३ बुद्धिमती शृगालं किम् उक्तवती ?
उत्तरम् - बुद्धिमती शृगाल उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दतम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।” |
प्रश्नः-४ 'पुनरायान्तं व्याघ्रम्' इत्यनयोः पदयोः किं विशेषणपदम् ?
उत्तरम् - पुनरायान्तं
प्रश्नः-५ यथानिर्देशं प्रश्नान् उत्तरत् -
(क) 'तूर्णम्' इति पदस्य कोऽर्थः - जल्दी
(ख) 'पत्नी' इति पदस्य पर्यायपदं लिखत -भार्या
(ग) 'अवेला' इति पदस्य विपरीतार्थकं पदं लिखत - वेला
(घ) सन्धिविच्छेदं कुरुत -
पितुर्गृहम् = पितुः + गृहम्
0 टिप्पणियाँ