स्माइल 3.0 होमवर्क कक्षा 10 संस्कृत 6 सितम्बर | smile 3.0 homework class 10 sanskrit 6 September

इस पोस्ट में हम देखने वाले हैं स्माइल 3.0 होमवर्क कक्षा 10 वी संस्कृत दिनांक 6 सितम्बर 2021 का संपूर्ण हल

आप इनका उत्तर अपनी कॉपी में लिख लिजीए-

कक्षा - दशमी

विषयः - संस्कृतम् (शेमुषी)

दिनांक: - 06 सितम्बर 2021

अध्यायः- द्वितीयः पाठः (बुद्धिर्बलवती सदा)

शीर्षक:-बुद्धिमत्याः विजयः (भाग -3)

प्रश्नः -१ कं दुरात् दृष्ट्वा बुद्धिमती चिन्तितवती ? 



उत्तरम् - व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती



प्रश्नः-२ व्याघ्रः कस्मात् बिभेति ?

उत्तर -  व्याघ्रः मानुषात् बिभेति ?




प्रश्नः-३ बुद्धिमती शृगालं किम् उक्तवती ?
उत्तरम् - बुद्धिमती शृगाल उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दतम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।” |



प्रश्नः-४ 'पुनरायान्तं व्याघ्रम्' इत्यनयोः पदयोः किं विशेषणपदम् ?
उत्तरम् - पुनरायान्तं
प्रश्नः-५ यथानिर्देशं प्रश्नान् उत्तरत् -

(क) 'तूर्णम्' इति पदस्य कोऽर्थः - जल्दी

(ख) 'पत्नी' इति पदस्य पर्यायपदं लिखत -भार्या

(ग) 'अवेला' इति पदस्य विपरीतार्थकं पदं लिखत - वेला

(घ) सन्धिविच्छेदं कुरुत -
पितुर्गृहम् = पितुः + गृहम्











एक टिप्पणी भेजें

0 टिप्पणियाँ