आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
दिनांक: - 25 अगस्त 2021
अध्यायः - • द्वितीयः पाठः (बुद्धिर्बलवती सदा)
शीर्षक: - व्याघ्रमारी ( भाग -1)
विद्यालय:
कक्षा दशमी
विषयः - संस्कृतम् (शेमुषी)
छात्रस्य नाम
प्रश्नः -१ राजसिंहः नाम राजपुत्र: कुत्र वसति स्म ?
उत्तरम् - राजसिंहः नाम राजपुत्र: देउलाख्यो ग्राम: वसति स्म ?
प्रश्नः - 2 बुद्धिमती कुत्र व्याघ्रं ददर्श ?
उत्तरम् - बुद्धिमती गृहकानने व्याघ्रं ददर्श
३ व्याघ्रः कति आसीत् ?
उत्तरम् - एक व्याघ्रं
प्रश्नः -४ व्याघ्रम् आगच्छन्तम् दृष्ट्वा बुद्धिमती किं कृतवती ?
उत्तरम् - सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्टर्यात् पुत्री चपेटया
प्रहृत्य जगाद- " कथमेकैकशी व्याघ्रभक्षणाय
कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम् ।
पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।
प्रश्नः -५ यथानिर्देशं प्रश्नान् उत्तरत् -
(क) 'वनम्' इति पदस्य समानार्थकपदं लिखत = कानने
(ख) 'खादितुम्' इति पदस्य समानार्थकपदं लिखत = भक्षनाय
(ग) 'परोक्षम्' इति पदस्य विपरितार्थकं पदं लिखत = प्रत्यक्षम्
(घ) 'महतो भयात्' इत्यनयोः पदयोः किं विशेषणपदम् = महतो
0 टिप्पणियाँ