smile 3.0 homework class 10 sanskrit solution pdf 25 August | class 10 sanskrit smile 3.0 homework pdf solution 25 August

 इस ब्लॉग में हम देखने वाले हैं स्माइल 3.0 होमवर्क कक्षा 10वी संस्कृत दिनांक 25 अगस्त 2021 का संपूर्ण हल

आप इनका उत्तर अपनी कॉपी में लिख लिजीए-

दिनांक: - 25 अगस्त 2021

अध्यायः - • द्वितीयः पाठः (बुद्धिर्बलवती सदा)

शीर्षक: - व्याघ्रमारी ( भाग -1)

विद्यालय:

कक्षा दशमी

विषयः - संस्कृतम् (शेमुषी)

छात्रस्य नाम

प्रश्नः -१ राजसिंहः नाम राजपुत्र: कुत्र वसति स्म ?
उत्तरम् - राजसिंहः नाम राजपुत्र: देउलाख्यो ग्राम: वसति स्म ?
 प्रश्नः - 2 बुद्धिमती कुत्र व्याघ्रं ददर्श ?

उत्तरम् - बुद्धिमती गृहकानने व्याघ्रं ददर्श



३ व्याघ्रः कति आसीत् ?

उत्तरम् - एक व्याघ्रं

प्रश्नः -४ व्याघ्रम् आगच्छन्तम् दृष्ट्वा बुद्धिमती किं कृतवती ?

उत्तरम् - सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्टर्यात् पुत्री चपेटया

प्रहृत्य जगाद- " कथमेकैकशी व्याघ्रभक्षणाय

कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम् ।

पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।

प्रश्नः -५ यथानिर्देशं प्रश्नान् उत्तरत् -

(क) 'वनम्' इति पदस्य समानार्थकपदं लिखत = कानने

(ख) 'खादितुम्' इति पदस्य समानार्थकपदं लिखत = भक्षनाय

(ग) 'परोक्षम्' इति पदस्य विपरितार्थकं पदं लिखत = प्रत्यक्षम्

(घ) 'महतो भयात्' इत्यनयोः पदयोः किं विशेषणपदम् = महतो


एक टिप्पणी भेजें

0 टिप्पणियाँ