आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
कक्षा 9
विषय: संस्कृत
Topic: भाग - 3
विद्यार्थी का नाम:
दिनांक: 08/09 / 2021
अध्यायः गोदोहनम्
विद्यालयः
प्रश्न 1 कुम्भकारः घटान् किमर्थं रचयति ?
उत्तर 1 कुम्भकारः घटान् जीविकाहेतु: रचयति ?
प्रश्न 2 मल्लिका मोदकानि रचयन्ती किं करोति ?
उत्तर 2 मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति
प्रश्न 3 "पुत्रिके! नाहं पामकर्म करोमि ।" इति कः उक्तवान् ?
उत्तर 3 पुत्रिके! नाहं पामकर्म करोमि ।" इति देवेशः उक्तवान् ?
प्रश्न 4 "अधुनैव" इति पदस्य संधि - विच्छेद कुरू ?
उत्तर 4 अधुना + एव
प्रश्न 5 "मल्लिका चन्दनस्य भार्या अस्ति ।" रेखांकित पदमाधृत्य प्रश्ननिर्माण कुरू
उत्तर 5 मल्लिका कस्य भार्या अस्ति?
0 टिप्पणियाँ