स्माइल 3.0 होमवर्क कक्षा 9 संस्कृत 8 सितम्बर | smile 3.0 homework class 9 sanskrit 8 September

इस पोस्ट में हम देखने वाले हैं स्माइल 3.0 होमवर्क कक्षा 9वी संस्कृत दिनांक 8 सितम्बर 2021 का संपूर्ण हल

आप इनका उत्तर अपनी कॉपी में लिख लिजीए-

कक्षा 9

विषय: संस्कृत

Topic: भाग - 3

विद्यार्थी का नाम:

दिनांक: 08/09 / 2021

अध्यायः गोदोहनम्

विद्यालयः

 प्रश्न 1 कुम्भकारः घटान् किमर्थं रचयति ?

उत्तर 1 कुम्भकारः घटान् जीविकाहेतु: रचयति ?

प्रश्न 2 मल्लिका मोदकानि रचयन्ती किं करोति ?

उत्तर 2 मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति



प्रश्न 3 "पुत्रिके! नाहं पामकर्म करोमि ।" इति कः उक्तवान् ?

उत्तर 3 पुत्रिके! नाहं पामकर्म करोमि ।" इति देवेशः उक्तवान् ?






प्रश्न 4 "अधुनैव" इति पदस्य संधि - विच्छेद कुरू ?

उत्तर 4 अधुना + एव

प्रश्न 5 "मल्लिका चन्दनस्य भार्या अस्ति ।" रेखांकित पदमाधृत्य प्रश्ननिर्माण कुरू

उत्तर 5 मल्लिका कस्य भार्या अस्ति? 

एक टिप्पणी भेजें

0 टिप्पणियाँ