स्माइल 3.0 होमवर्क कक्षा 10 संस्कृत 20 सितम्बर | smile 3.0 homework class 10 sanskrit 17 September

इस पोस्ट में हम देखने वाले हैं स्माइल 3.0 होमवर्क कक्षा 10वी संस्कृत दिनांक 20 सितम्बर 2021 का संपूर्ण हल

आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
        
             learnclubyt.blogspot.com/?m=1

                            YOUTUBE

WORKSHEET

कक्षा दशमी

विषयः - संस्कृतम् (शेमुषी)

छात्रस्य नाम

दिनांक: 19/9/21

अध्यायः तृतीयः पाठः (व्यायामः सर्वदा पथ्यः) शीर्षक: चतुर्थपञ्चमौ श्लोकौ (भाग - 3) -

विद्यालय:

 प्रश्नः-१ केन शरीरस्य पीनतायाः दुरीकरणं भवति ? 

उत्तरम् -
व्यायामेन

प्रश्नः -२ कं जनम् अरयः बलपूर्वकम् अपि न नाशयन्ति ?
उत्तर :- यः व्यायामिनं भवति तं जनम् अरयः
बलपूर्वकमपि न नाशयन्ति इति ।

प्रश्नः-३ कस्य मांसं स्थिरीभवति ?

उत्तरम् -
व्यायामाभिरतस्य ।

प्रश्नः ४ 'यौवनम्' इत्यस्य किं विलोमपदं पञ्चमे श्लोके प्रयुक्तम् ?

उत्तरम् -

जरा ।
प्रश्नः

-५ संधिविच्छेदं कुरुत

(१) सहसाक्रम्य - सहसा + आक्रम्य

(२) स्थाल्यापकर्षणम् -स्थौल्य + अपकर्षम्

(३) अर्दयन्त्यरयः -अर्दयन्ति + अरयः







एक टिप्पणी भेजें

0 टिप्पणियाँ