आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
learnclubyt.blogspot.com/?m=1
WORKSHEET
कक्षा दशमी
विषयः - संस्कृतम् (शेमुषी)
छात्रस्य नाम
दिनांक: 19/9/21
अध्यायः तृतीयः पाठः (व्यायामः सर्वदा पथ्यः) शीर्षक: चतुर्थपञ्चमौ श्लोकौ (भाग - 3) -
विद्यालय:
प्रश्नः-१ केन शरीरस्य पीनतायाः दुरीकरणं भवति ?
उत्तरम् -
व्यायामेन
प्रश्नः -२ कं जनम् अरयः बलपूर्वकम् अपि न नाशयन्ति ?
उत्तर :- यः व्यायामिनं भवति तं जनम् अरयः
बलपूर्वकमपि न नाशयन्ति इति ।
प्रश्नः-३ कस्य मांसं स्थिरीभवति ?
उत्तरम् -
व्यायामाभिरतस्य ।
प्रश्नः ४ 'यौवनम्' इत्यस्य किं विलोमपदं पञ्चमे श्लोके प्रयुक्तम् ?
उत्तरम् -
जरा ।
प्रश्नः
-५ संधिविच्छेदं कुरुत
(१) सहसाक्रम्य - सहसा + आक्रम्य
(२) स्थाल्यापकर्षणम् -स्थौल्य + अपकर्षम्
(३) अर्दयन्त्यरयः -अर्दयन्ति + अरयः
0 टिप्पणियाँ