आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
कक्षा दशमी -
विषयः संस्कृतम् (शेमुषी)
छात्रस्य नाम
दिनांक: 15 सितम्बर 2021
अध्यायः तृतीयः पाठः (व्यायामः सर्वदा पथ्यः)
शीर्षक: द्वितीयतृतीयौ श्लोकौ (भाग 2)
.
विद्यालय:
प्रश्नः १ परमम् आरोग्यं कस्मात् उपजायते ?
उत्तरम् -
व्यायामात् ।
प्रश्नः२ व्यायामात् शरीरे किं किं भवति ?
उत्तर:-
शरीरोपचयः, कान्तिर्गात्राणां,
सुविभत्ता दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा।
प्रश्नः
३ व्यायामेन केषां केषां सहिष्णुता शरीरे उपजायते ?
उत्तरम् - श्रमक्लमपिपासाण्ण-शीतादीनाम्
प्रश्नः-४ 'वृध्दि' इत्यर्थे द्वितीये श्लोके किं पदं प्रयुक्तं ?
उत्तरम् -
उपचय: ।
प्रश्नः ५ समासविग्रहं लिखत |
उत्तर :
शरीरोपचयः-शरीरस्य उपचयः (षष्ठी तत्पुरुषः)
अनालस्यम्-न आलस्यम् (नञ् तत्पुरुषः)
0 टिप्पणियाँ