स्माइल 3.0 होमवर्क कक्षा 10 संस्कृत 15 सितम्बर | smile 3.0 homework class 12 hindi 15 September

इस पोस्ट में हम देखने वाले हैं स्माइल 3.0 होमवर्क कक्षा 10वी संस्कृत दिनांक 15 सितम्बर 2021 का संपूर्ण हल

आप इनका उत्तर अपनी कॉपी में लिख लिजीए-

कक्षा दशमी -

विषयः संस्कृतम् (शेमुषी)

छात्रस्य नाम

दिनांक: 15 सितम्बर 2021

अध्यायः तृतीयः पाठः (व्यायामः सर्वदा पथ्यः)

शीर्षक: द्वितीयतृतीयौ श्लोकौ (भाग 2)

.

विद्यालय:

 
प्रश्नः १ परमम् आरोग्यं कस्मात् उपजायते ?
 उत्तरम् -

व्यायामात् ।

प्रश्नः२ व्यायामात् शरीरे किं किं भवति ?
  उत्तर:- 
शरीरोपचयः, कान्तिर्गात्राणां,
सुविभत्ता दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा।
प्रश्नः

३ व्यायामेन केषां केषां सहिष्णुता शरीरे उपजायते ?

उत्तरम् - श्रमक्लमपिपासाण्ण-शीतादीनाम्
प्रश्नः-४ 'वृध्दि' इत्यर्थे द्वितीये श्लोके किं पदं प्रयुक्तं ?
उत्तरम् -
उपचय: ।

प्रश्नः ५ समासविग्रहं लिखत |
उत्तर :

शरीरोपचयः-शरीरस्य उपचयः (षष्ठी तत्पुरुषः)

अनालस्यम्-न आलस्यम् (नञ् तत्पुरुषः)










एक टिप्पणी भेजें

0 टिप्पणियाँ