आप इनका उत्तर अपनी कॉपी में लिख लिजीए-
कक्षा 8वीं विषय: संस्कृत दिनांक: 14/09/2021 अध्याय: 2 ( बिलस्य वाणी न कदापि मे श्रुता) Topic: भाग- 5,6,7
प्रश्न 1 हस्तपादादिकाः क्रिया: केषां न प्रवर्तन्ते ?
उत्तर 1
भयसन्त्रस्तमनसाम् ।
प्रश्न 2 शृगालः ततः कुत्र पलायनमान: ?
उत्तर 2 शृगाल : तत: दूरं पलायमानः ।
प्रश्न 3 कथानुसारं शृगालेन कदापि किं न श्रुता ?
कथानुसारं शृगालेन बिलस्य वाणी न कदापि मे श्रुता।
प्रश्न 4 कः शोभते ?
उत्तर 4 यः अनागतं कुरुते सः शोभते ।
प्रश्न 5
हस्तपादादिका:-हाथ-पैर आदि से सम्बंधित
वेपथु-कम्पन
भोज्यम्-भोजन
उच्चै:-ज़ोर से।
प्रतिध्वनि-गूज |
0 टिप्पणियाँ